SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 218 मा साहसमिति वदन्तौ प्राप्तौ ससंभ्रमं तत्ममोपं कुमारौ छिन्त्रः पाशको बालेन ततः संमोहविहलो भनलोचनश्च पतितोऽसौ पुरुषो भूतले समाल्हादितो वायुदानेन कुमाराभ्यां लब्धा चेतना उन्मौलिते लोचने निरीक्षिता दिशो दृष्टौ कुमारौ अभिहितस्ताभ्यां भद्र किमेतदधमपुरुषोचितं भवता व्यवसितं किं वा भट्रस्येदृशाध्यवसायस्थ कारणमिति कथयतु भद्रो यद्यनाख्येयं न भवति। ततो दीर्घदौर्घ निश्वस्य पुरुषेणाभिहितम्। अलमस्मदीयकथया न सुन्दरमनुष्ठितं भद्राभ्यां यदहमात्मदुःखानलं निर्वापयितुकामो भवद्भ्यां धारितः तदधुनापि न कर्त्तव्यो मे विघ्न इति ब्रुवाणः समुत्थितः पुनरात्मानमुल्लम्ब यितममौ पुरुषो धृतो बालेन अभिहितश्च। भद्रकथय तावदस्माकमुपरोधेन ववृत्तान्तं ततो यद्यलब्धप्रतीकारः स्था ततो यदुचितं तत्कुर्याः। पुरुषेणाभिहितं यदि निर्बन्धस्ततः श्रूयतां श्रासौन्मम शरौरमिव सर्वस्खमिव जौवितमिव हृदयमिव द्वितीयं भवजन्तु म मित्रं स चातिस्नेहनिर्भरतया न क्षणमात्रमपि मां विरहयति किं तईि मकलकालं मामेव लालयति पालयति पृच्छति च मां क्षणे क्षणे। यदुत भट्र स्पर्शन किं तुभ्यं रोचते ततो यद्यदहं वदामि तत्तदसौ भवजन्तुर्मम वयस्यो वत्मलतया संपादयति न कदाचिन्मत्प्रतिकूलं विधत्ते। अन्यदा मम मन्दभाग्यतया दृष्टस्तेन मदागमो नाम पुरुषः / पर्यालोचितं .च मह तेन किंचिदेकन्ते भवजन्तुना भावितचित्तेन / इष्ट दूव लक्ष्यते ततस्तत्कालादारभ्य शिथिलीभूतो ममोपरि खेहबन्धः / न करोति तथा लालनां म दर्शयत्यात्मबुद्धिं न प्रवर्तते मदुपदेशेन न मम वार्तामपि प्रनयति For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy