SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / स प्राह। सुष्टु दृष्टम्। ततः सहस्ततालमट्टहासेन विहस्य तीव्रमोहोदयनोकम् / पश्यत विमूढतां मदागमस्य / स हि किल सुग्रहौतनामधेयस्य देवस्य कर्मपरिणामस्य मंबन्धिनं लोकं निर्वाहयितुमभिलषति। न जानौते वराकस्तत्प्रमाणम्। तथा ह्यत्र नगरे तावदसंख्येयाः प्रासादास्तेषु प्रत्येकमसंख्येया एवापवरकाः / तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिवमन्ति। अनादिरूढश्चास्य सदागमस्यायं लोकनिर्वाहणाग्रहरूपो ग्रहः / तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभोगमा निर्वाहितम्। ततः केयं देवपादानां लोकविरलोभवनचिन्ता। तन्नियोगेनोक्तम् / सत्यमेतदस्त्येव चायं देवस्याप्यवष्टम्भः / विशेषतः पुनयुभवचनमेतदहं कथयिव्यामि / अन्यच्चोक्तं भगवत्या लोकस्थित्या यथा न भवता कालक्षेपः कार्यः / तत्संपाद्यतां शीघ्रं तदादेश इति / ततः स्थितावुत्मारके महत्तमबलाधिकृतौ। महत्तमेनोक्तम् / केऽत्र प्रस्थापना योग्या इति। अत्यन्ताबोधः प्राह / आर्य किमत्र बहुनालोचितेन ज्ञाप्यतामेष व्यतिकरो नागरलोकानाम् / दौयतां पटहकः। क्रियतां घोषण। यथा देवकर्मपरिणामादेशेन कियद्भिरपि लोकरितःस्थानात्तदीयशेषस्थानेषु गन्तव्यम् / अतो येषामस्ति भवतां तत्र गमनोत्साहस्ते खयमेव प्रवर्त्तन्तामिति / ततोऽनुकूलतया शेषस्थानानामुत्संङ्कलिता वयमिति च मत्वा भूयांसो लोकाः स्वयमेव प्रवर्तिव्यन्ते / ततो विशेषतो नेयलोकसंख्यां दृष्ट्वा तन्नियोगं तेषां मध्याद्येऽस्मभ्यं रोचिय्यन्ते तानेव तावत्संख्यान् प्रहिय्याम इति। महत्तमेनोक्तम्। भद्र For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy