SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 उपमितिभवप्रपञ्चा कथा / प्रतिवमन्ति / तस्मिंश्चास्यैव कर्मपरिणामस्य महानरेन्द्रस्य संबन्धिनावत्यन्ताबोधतोत्रमोहोदयनामानौ मकलकालस्थायिनौ बलाधिकृतमहत्तमौ प्रतिवसतः / ताभ्यां चात्यन्ताबोधतोत्रमोहोदयाभ्यां तत्र नगरे यावन्तो लोकास्ते सर्वेऽपि कर्मपरिणाममहाराजादेनैव सुप्ता वास्पष्टचैतन्यतया मत्ता व कार्याकार्यविचार शून्यतया मूर्छिता दूव परस्पर लोलीभूततया मृता दुव लक्ष्यमाणविशिष्टचेष्टाविकलतया निगोदाभिधानेस्वपवरकेषु निक्षिप्य संपिण्डिताः मकलकालं धार्यन्ते / अत एव च ते लोका गाढमम्मूढतया न किञ्चिच्चेतयन्ति / न भाषन्ते / न विशिष्टं चेष्टन्ते / नापि ते छिद्यन्ते / न भिद्यन्ते न दह्यन्ते / न लाव्यन्ते / न कुय्यन्ते / न प्रतिघातमापद्यन्ते / न व्यको वेदनामनुभवन्ति। नाप्यन्यं कंचन लोकव्यवहारं कुर्वन्ति / इदमेव च कारणमुररीकृत्य तनगरमसंव्यवहारमिति नाम्ना गौयते / तत्र नगरे संभारिजौवनामाहं वास्तव्यः कुटुम्बिकोऽभूवम् / गतश्च तत्र वमतो ममानन्तः कालः / अन्यदा दत्ता स्थाने तौबमोहोदयमहत्तमे तनिकटवर्त्तिनि चात्यन्तताबोधबलाधिकृते प्रविष्टा समुद्रवौचिरिव मौक्तिकनिकरवाहिनौ प्राट्काललक्ष्मौरिव समुन्नतपयोधरा मलयमेखलेव चन्दनगन्धधारिणौ वसन्तश्रौरिव रुचिरपत्रतिलकाभरणा तत्परिणतिर्नाम प्रतीहारी। तया चावनित लन्यस्तजानुहस्तमस्तकया विधाय प्रणामं विरचितकरपुटमुकुलया विज्ञापितं देवैष सुग्टहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धी तत्रियोगो नाम दूतो देवदर्शनमभिलषन् For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy