SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 उपमितिभवप्रपञ्चा कथा। मपथ्यं सेवते तदा ते रोगाः क्वचिदात्मीयं विकारं दर्शयन्तः शूलदाहमूर्छारोचकादौनि जनयन्ति ततस्तैरमौ बाध्यत इति / तदत्रापि जौवे समानमवबोद्धव्यम् / __ तथा हि। यथा कचिदवसरे चातुर्मासकादौ दयापरौतचित्ता गुरवोऽस्य जीवस्य पुरतो विशिष्टतरविरतियाहणार्थमणवतविधि विस्फारयन्ति तदाप्ययं जीवः प्रबलचारित्रावरणतया मन्दवौ-- लामस्तोत्रसंवेगेन कानिचिदेव व्रतानि ग्टलाति तदिदं बहोर्दत्तस्य स्तोकभक्षणमभिधीयते। कानिचित्पुनव्रतानि दयापरौतगुरूपरोधेन मनसोऽनभिप्रेतान्यव्यङ्गीकरोति मोऽयं शेषस्य भोजने निक्षेपो द्रष्टव्यः / तच बताङ्गीकरणं मन्दसंवेगेनापि क्रियमाणमनुषङ्गत एव विषयधनादौन्यत्र भवे भवान्तरे वाभिवर्द्धयति तदिदं परमानमन्निधानेनेतरस्थाभिवर्द्धनमभिहितम् / ते च तत्प्रभावसंपन्ना विषयादयो दृढकारणतयानवरतं भुनानस्थाप्यस्य जीवस्य न निष्ठां प्रतिपद्यन्ते। ततोऽयं जौवः सुरनरभवेषु वर्तमानस्तां तथाभूतामात्मविभूतिमुपलभ्य हर्षमुबहति। न चायं वराको लक्ष्यति यथैते धनविषयादयो धर्ममाहात्म्येन ममोपनमन्ते तत्किमत्र हर्षण स एव भगवान् धर्मः कत्तुं युक्त इति ततोऽयमलक्षितमभावस्तेषु विषयादिषु प्रतिबद्धचित्तो ज्ञानदर्शनदेशचारिचाणि शिथिलयति। केवलं जाननप्यजानान व मोहदोषेण निरर्थकं कालमतिवाहयति / एवं चास्य वर्तमानस्य द्रविणदिषु प्रतिबद्धमानमस्य धर्मानुष्ठाने मन्दादरस्य भूयसापि कालेन रागादयो भावरोगा नैव संविद्यन्ते किं तु तावतापि सदनुष्ठानेन गुरूपरोधतो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy