SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। महान्तमर्थमाश्रित्य यो विधत्ते परिश्रमम् / तमिद्धौ तस्य तोषः स्यादमिद्धौ वौरचेष्टितम् // 4 // तस्मात्सर्वप्रयत्नेन पुनः प्रत्याय्य पेशस्तैः / वचनैधियाम्येनं गुरुश्चित्तेऽवधारयेत् // 5 // ततो यथा तेन सूपकारेण तस्मै भिक्षाचराय निवेदताः पुनर्विशेषतः कदन्नदोषा उपपादिता तस्य युक्रितस्त्याज्यरूपता दूषितं कालान्तरे तदभिप्रेतं तस्य निर्वाहकत्वं प्रशंमितमात्मौर्य परमानं प्रकटितं तस्य सर्वदा दानं समुत्पादितो महाप्रभावाचनमलिलदायकत्वनिदर्शनेनात्मविश्रभातिरेको ऽभिहितश्चासौ द्रमकः किं बनानेन मुञ्चेदं स्वभोजनं ग्रहाणेदममृतकल्पं मदीयमन्त्रमिति / तथा मद्धर्मसूरयोऽपि सर्वं कुर्वन्ति / तथाहि / तेऽपि जीवाय निवेदयन्ति धनविषयकलवादे रागादिहेतुतां दीपयन्ति कर्मसञ्चयकारणतां प्रकाशयन्ति दुरन्तानन्तसंसारनिमित्ततां वदन्ति च यथा भद्र यत एव क्लेगेनापाय॑न्ते खल्वेते धनविषयादयः क्लेशन चानुभूयन्ते पुनश्चागामिनः क्लेशस्य कारणभावं भजन्ते / अत एवेते परित्यागमर्हन्ति / अन्यच / भद्र तवाप्येते मोहविपर्यामितचेतसि सुन्दरबुद्धिं जनयन्ति यदि पुनस्वं चारित्ररममाखादयसि ततोऽस्माभिरनुक एव नैतेभ्यो मनागपि स्पृहसे को हि मकर्णकोऽमृतं विहाय विषमभिस्तषति यत्पुनरम्मदीयोपदेशसंपाद्यस्य चारिचपरिणामस्य कादाचित्कत्वेनानिर्वाहकत्वं धनविषयकलचादेस्तु प्रकृतिभावगमनेन सदा भावितया च निर्वाह For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy