SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- K मालाटी. ॥ ४॥ HAON मूलम् ॥ नवएससहस्सेहिंवि । बोहिजंतोवि न बुनर गुरुकम्मा ॥ जद बंजदत्त- राया । नुदानिवमारगो चेव ॥ ३१ ॥ व्याख्या-नवएस इति ' उपदेशानां सहस्ररपि सहस्रसंख्याकैरप्युपदेशैरित्यर्थः, बोध्यमानोऽपि प्रतिबोध्यमानोऽपि न बुध्यते, न प्रतिबोधं प्राप्नोति कोऽपि गुरुकर्मा जीवः, 'जहेति ' यथा ब्रह्मदत्तराजा नपदेशसहस्रैरपि प्रतिवोध न प्राप्तः, चाऽपरमुदायिराझो मारकस्येव, येन हादश वर्षाणि तपस्तप्तं, परंतु न नव्यत्वं प्राप्तं, एतौ दृष्टांतौ संप्रदायगम्यौ ॥ ३१ ॥ अथ दृष्टांतध्यं लिख्यते, तत्र प्रथमं ब्रह्मदत्तन्नवनिबाई चित्रसंनूतिमुनिस्वरूपं किंचिल्लिख्यते, तत्रापि पूर्वन्नवस्वरूपं पूर्वनवे कस्मिंश्चिद्ग्रामे चत्वारो गोपा अनूवन, ते नश्कपरिणामिनः, एकदा ते च. त्वारोऽपि गोपा ग्रीष्मकाले गाश्चारितुं वने गताः, चत्वारोऽपि मध्याह्नसमये एकीनूय गोष्टी कुवैति; एतस्मिन्नवसरे कश्चित्साधुर्मार्गभ्रष्टस्तस्मिन् वने मार्गमलनमानो घनपिपासया - इकंठः शुष्यत्तालुपुटो वृक्षवायायामासीनस्तैईष्टः, चिंतितं च तैरहो कोऽयं नविष्यतीति चत्वारोऽपि मुनिसमीपमागताः, ते गोपास्तृषातुरं महती बाधां प्राप्तं कंठगतप्राणं एतादृशं मु. ए॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy