SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥॥ अयं उष्टशील इति होलनां प्राप्नोति, अतो विनीत एव श्लाघां प्राप्नोति. ॥ २७॥ मालाटी. ॥ मूलम् ॥–श्रोवेणवि सप्पुरिसा । सम्मकुमारव के बुप्रंति ॥ देहरकणपरिहाणी।जकिर देवेहिं से कहियं ॥ ॥ व्याख्या-थोवेण इति' स्तोकेनापि निमित्तेनेत्यर्थः, सत्पुरुषाः सजनाः सुलनबोधिन इत्यर्थः, सनत्कुमार श्व तुर्यचक्रिवत् केचिदुनमा बुद्ध्यंते, प्रतिबोधं प्राप्नुवंति. देहे शरीरे कणेन स्वल्पकालेन परिहानिरुपहानिर्यस्मात्कारणात किले. ति श्रूयते, 'देवेहिं इति ' देवान्यां ' से इति' तस्य सनत्कुमारस्य कश्रितं, इदमेव तस्य बोधकारणं ॥ २० ॥ कथानकगम्योऽयं विस्तरार्थः, स चेवं गजपुरनगरे सनत्कुमारनामा चक्री बन्नूव, सोऽतीवरूपवान् षट्खंडराज्यं करोति. एकस्मिन्नवसरे शकः सन्नायां सनत्कुमारचक्रवर्तिरूपं वर्णयामास, एतेन समः कोऽपि नूतले रूपवान्नास्ति. ततो शान्यां देवाच्यामिश्वचनं नांगीकृतं. तत्कुतूहलावलोकनार्थं हिजरूपौ नू- ए त्वा तौ गजपुरमागतो. एतस्मिन्नवसरे स्नानकरणवेलायामासनस्थितमानूषणरहितं सुगंधितैलेनाध्यक्तांगं सनत्कुमारं दृष्ट्वा तद्रूपमोहितौ तौ मुहुर्मुहुः शिरसी धूनयामासतुः, चक्रिणा For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy