SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥७३॥ बहाः, तदनु त्वं तं वंदित्वाऽत्रागतः, तेन तु मनसा युके क्रियमाणे शस्त्रैः सर्वेऽपि शत्रवो निमालाटी. हताः, शस्त्राणि सर्वाण्यपि च व्ययितानि, शत्रवोऽपि सर्वे क्षयं नीताः, एतदवसरे एकः शत्रुः सन्मुखं स्थितः, शस्त्रं तु पार्श्वे न स्थितं, तदा प्रसन्नचंण रौऽध्यानपरायणेन मनसि विचारितं, शिरःस्थलोहमयेन पट्टेन वैरिणं ताडयामीति बुद्ध्या साक्षादेव हस्तौ तेन शिरसि । न्यस्तो. तत्कालं कृतकेशलुंचनं स्वं शिरो दृष्ट्वा स पश्चालितः, अहो धिग्मयाऽज्ञानांधितधिया रौइध्यानपरायणेन किं चिंतितं ? त्यक्तसावद्यसंगस्य गृहीतयोगस्य वांतनोगस्य ममैतद्युह्यं न घटते. कस्य सुताः! कस्य प्रजाः! कस्यांतःपुरं ! अरे दुरात्मन ! त्वया किं विचारितं? सर्वमप्यनित्यं. यदुक्तं-चला विनूतिः कणनंगि यौवनं । कृतांतदंतांतर्ति जीवितं॥ तथाप्यवज्ञा परलोकसाधने । अहो नृणां विस्मयकारि चेष्टितं ॥१॥ ___ एवं'शुनध्यानमापन्नः प्रतिक्षणं निकृष्टनिकृष्टतराध्यवसायवज्ञानि कर्मदलिकान्युन्मूल- ॥ ३ ॥ यामास, शुनतराध्यवसायवशेन सप्तानामपि पृथिवीनां गमनयोग्यानि दलिकानि स्फेटयित्वोचं यावत्सर्वार्थसिइिविमानगमनयोग्यं कर्मदलिकं मेलयित्वोत्तरोत्तरपरिणामधारया प For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy