SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥ १॥ चानिगमनविधिना जिनं वंदित्वा करकमलौ मुकुलीकृत्यैवं स्तौतिस्म, यदुक्तं-अद्याऽनव- सफलता नयनध्यस्य । देव त्वदीयचरणांबुजवीक्षणेन ॥ अद्य त्रिलोकतिलक प्रतिनासते मे । संसारवारिधिरयं चुलुकप्रमाणः॥१॥ दिठे तुह मुहकमले । तिन्निवि पठाई निरवसेसाइं ॥ दारिदं दोहग्गं । जम्मंतरसंचियं पावं ॥ ॥ इत्याद्यष्टाधिकशतसंख्यैः काव्यर्जिनं स्तुत्वा यथास्थानमुपविष्टः, प्रभुणा क्लेशनाशिनी धर्मदेशना प्रारब्धा. देशनांते श्रेणिकः स्वामिनं पृतिस्म. हे विन्नो यदवसरे मया प्रसन्नचंशे वंदितस्तदवसरे यदि स कालधर्म प्राप्नो ति तदा क गति ? स्वामिनोक्तं तदा सप्तमी नरकपृथ्वीं याति. श्रेणिकेनोक्तं स्वामिन्नधुना व गवति ? नगवतोक्तं षष्टी नरकपृथ्वीं याति, पुनरपि श्रेणिकन कणं विलंब्य पृष्टं अधुना क्व गति? जगवतोक्तं पंचमी पृथ्वीं याति. पुनरपि कणं विलंब्य पष्ट, जगवतोक्तं चतर्थी पृथ्वीं याति. एवं तृतीयायां वितीयायां प्रश्रमायां; पुनरपि श्रेणिकेन पृष्टं प्रनो अधुना क्व गति ? जगवतोक्तं प्रथमदेवलोके, एवं हितीये तृतीये चतुर्थे पंचमे षष्टे सप्तमे अष्टमे नवमे दशमे एकादशे हादशे च; एवमनुक्रमेण नवसु अवेयकेषु यावत्पंचानुनरविमानानि ता ॥१॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy