SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. नपदेश द्याधरौ जितो. तेन नमिविद्याधरेण स्वकीया पुत्री चक्रिणे दत्ता, सा च स्त्रीरत्नं जाता. एवं Jषष्टिवर्षसहस्राणि यावदिग्विजयं कृत्वाऽयोध्यायां पुनराजगाम षट्खंमाधिपतिर्महाशहिमान. ॥६६॥ - झस्विरूपं किंचिल्लिख्यते चतुरशीतितकाणि गजाः, तावंत एव रयाः, तावंत एवाश्वाः, परमवतिकोटयः पदाती- नां, झात्रिंशत्सहस्रसंख्या देशाः, हात्रिंशत्सहस्रसंख्या मुकुटधरा राजानो यस्य सेवकाः, अ. टचत्वारिंशत्सहस्राणि पत्तनानां, सिप्ततिसहस्राणि नगराणि, पासवतिकोटयो प्रामाः, चतुदेश रत्नानि, नव निधानानि, षष्टिसहस्रसंख्या नटा यस्याग्रे वावलीकथकाः, षष्टिसहस्रसं. ख्याः पंडिताः, दशकोटिसंख्या ध्वजधारकाः, पंचलकसंख्या दीपिकाधारकाः, विंशतिसहस्रसंख्याः सुवर्णादिधात्वाकराः, पंचविंशतिसहस्रसंख्या देवा यस्य सेवकाः, अष्टादशकोटयोऽ। श्ववारा यस्यानुचलंति. एतादृशी शनि प्राप्ता, तथापि स मनसि विरक्त एवास्ते. अश्र स नरतनामा चक्री बहुषु पूर्वलकेषु गतेषु एकस्मिन् दिने शृंगारशालायां निजतनुप्रमाणादर्शमग्रे निधाय स्वकीयं रूपं विलोकयति. प्रत्यवयवसुंदरतां विलोकयन् एकामंगुलिमंगुलीय ॥६६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy