SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश 11 80 11 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रिः पश्चाछलिताः सर्वेऽपि जना हृष्टाः, अहो गर्नस्थितस्यापि पुत्रस्य माहात्म्यं ! यत्प्रज्ञावे सर्वेऽपि शत्रवो नष्टा इति लोका जहर्षुः, गर्भस्थिती पूर्णायां पुत्रजन्म जातं, प्रशुचिकर्म निष्कासनानंतरं तस्यांगवीर्य इति नाम दत्तं. अनुक्रमेण स यौवनं प्राप्तः, चिरकालं प्रजां पालयामासेत्युपनयः एवं सहस्रसंख्याभिरपि कन्यानी राज्यं न रक्षितं, इति कर्मव्यवहारे. अथ च धर्मव्यवहारे सर्वत्रापि पुरुष एव श्रेयान, तो दिनदीक्षितस्यापि साधोः साध्वनिर्विनयो विधेयः इति पूर्वगाथया सह सांगत्यं ॥ इति कथानकं ॥ अधुनाप्यग्रेतनगाथायां तदेव विविच्य दर्शयति ॥ मूलम् || --- महिला सुबहुयाणवि । मनानं इह समतघरसारो || रायपुरिसेहिं नि. | जवि पुरिसो जहिं नहि ॥ १७ ॥ व्याख्या -' महिलालेति ' महिलानां स्त्रीणां सुबहूनामपि सहस्रसंख्याकानामपीत्यर्थः, मध्यात् इहेत्यस्मिन लोकेऽपीत्यर्थः, समस्तगृहसारः सर्वव्यनिचयो राजपुरुषै राजसेवकैर्नीयते राजकुले प्राप्यते, अपुत्रस्य धनं राजा गृह्णातीत्यर्थः, जनेऽपि लोकेऽपि ' जहिंइति ' यस्मिन् गृहे पुरुषो नास्ति तस्य धनं राजकुले For Private And Personal मालाटी. ॥ ६० ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy