SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir रुतं बालं दृष्ट्वा संजातकारुण्येनोत्पन्न हर्षप्रकर्षेण समानीय निजगृहे स्वप्रियायै समर्पितः स बालः कथितं च जो सुलोचने समर्पितोऽयं वनदेवतयास्माकमतोऽयं यत्नेन रक्षणीयः स्वपुत्रवत्पालनीयश्च सापि तं सम्यक् पालयति, रणमध्ये लब्धत्वात्तस्य रणसिंह इति नाम दत्तं द्वितीयोदितचं वत्स प्रतिदिनमेधते. अथ कियत्सु दिनेषु गतेषु विजयसेनराज्ञोऽग्रे केनापि तत्सर्वं पुत्रमारणस्वरूपं निरूपितं तेन तस्य महद्दुःखं समुत्पन्नं, हा हा धिगस्त्विमां दुष्टां रा यया पुत्ररत्नं विनाशितं, अहो धिक् संसारस्वरूपं यत्र रागद्वेषानिभूताः स्वार्थवशत एतादृक्कर्म समाचरंति; अतोऽस्मिन्नवस्थानमघटमानं, चलेयं लक्ष्मीः, चलाः प्राणाः, अस्थिरोऽयं गृहवासः पाशरूपः, अतः प्रमादमुत्सृज्य धर्मोद्यमो विधेयः, यदुक्तं - संपदो जलतरंगविलोला | यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चंचलमायुः । किं धनैः कुरुत धर्ममनिंद्यं ॥ १ ॥ सा नचि कला तं नवि नसदं । तं नचि किंपि विन्नायं ॥ जेण धरिज‍ का या । खज्जंती कालसप्पेण ॥ २ ॥ इत्यादिवैराग्यपरायणेन विजयसेनराज्ञा स्वप्रियया विजयराज्ञ्या तद्वंधुना सुजयनाम्ना For Private And Personal मालाटी. ॥ ३ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy