SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेश हो । सुगइफलबंधणी जयश् ॥ ३८॥ व्याख्या-'जिणवयणति ' जिनवचनं हादशांगरूपं, तदेव कल्पवृक्षो मनोऽत्नीष्टदायकस्तरुः, कीदृशः? अनेकसूत्रार्थरूपा याः शाखास्ता निर्वस्ती. पक्षणों विशालः, पुनः कीदृशः? तपोनियमरूपाः कुसुमगुवाः पुष्पस्तवका यस्मिन्नेतादृशः, पु. नः कीदृशः? सातिदेवमनुजरूपा, तवं यत्फलं तस्य बंधनं निष्पनियत्रैतादृशो जिनवचनकल्पवृतो जयति, सर्वोत्कर्षण वर्त्तते इत्यर्थः ॥ ३० ॥ ॥ मूलम् ||-जुग्गा सुसाहुवेर-ग्गिाण परखोगपचिपाणं च ॥ संविग्गपरिकाणं । दायवा बहुसुआणं च ॥ ३० ॥ व्याख्या-'जुग्गा ति ' श्यमुपदेशमाला योग्या, केषां योग्या? सुसाधूनामश्र च वैराग्यवतां सुश्रावकाणां योग्या. परलोकसाधने प्रस्थितानामुद्यमवतामेतादृशानां संविग्नपदिकाणां साधूनां योग्या, च पुनर्बहुश्रुतानां दातव्या, पंडिताना मेवानंददायिनी, न तु मूर्खाणामित्यर्थः ॥ ३ ॥ ॥ मूलम् ॥–श्य धम्मदासगणिणा | जिरावयणुवएसकन्जमालाए ॥ मालव विविह- कुसुमा । कहिया सुसीसवग्गस्स ॥ ४० ॥ व्याख्या-'श्यत्ति' इत्यमुना प्रकारेण धर्मदा For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy