SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- एए शमालयोपदेशपरंपरथा कि कार्य ? बहुकर्मणामियमुपदेशमालापि न कार्यकारीत्यर्थः ॥ श्णामालाटी, ॥ मूलम् ॥-चरणकरणालसाणं । अविणयबहुलाण सययमजोगमिणं ॥ नमणी स.. यसहस्सो। श्रावन कुबन्नासस्स ॥ ३० ॥ व्याख्या-चरणे पंचमहाव्रतादिके, करणे पिंझविशुद्ध्यादिरूपेऽलसानामालस्यवतामेतादृशानां, पुनरविनयो पुर्विनीतत्वं, तेन बहु, एतादृशानां पुरुषाणां मिणं इति ' इदमुपदेशमालाप्रकरणं 'सययमजोगमिति ' सततं निरंतरमयोग्यं, एतादृशेन्यो न देयमित्यर्थः, 'न इति' निषेधे न मणिमणिनामरत्नं शतसहस्रमूल्य आबद्ध्यते कुत्सितनासस्य कुत्सितकांतेः काकस्येत्यर्थः, काकस्य लक्ष्मूल्यमणेः परिधापनं. न योग्य, यतः काकस्य मणेरयोग्यतैवेत्यर्थः ।। ३० ॥ ॥ मूलम् ॥ -नाऊण करयलगया-मव सप्लावन पहं सवं ॥ धम्ममि नाम सिज । कम्माई से गरूआई॥३१॥ व्याख्या-' नामपत्ति ' ज्ञात्वा करगतामलकवत् सन्ना- एए॥ वतः सत्यबुद्ध्या सर्व ज्ञानादिरूपं 'पहं इति' मोक्षमार्ग ज्ञात्वाप्ययं जीवो धर्मविषये, ना. मेति संन्नावनायां 'सिजत्ति' विषीदति प्रमादी नवति, इत्यत्रार्थे कि कारणमित्याह-क For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy