SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir RS नपदेश ॥ मूलम् ।।-संसारसागरमिण । परित्नमतेहिं सबजीवेहिं । गहीआणि अ मुक्काणि मालाटी. जय । अणंतसो दवलिंगाई ॥ १ ॥ व्याख्या-'संसार इति ' इमं प्रसिइमनाद्यनंतं संसार॥५॥ समुई परिब्रमन्निः संसारे परिजमणं कुर्वनिः सर्वजी वैः सर्वप्राणिनिहीतान्यंगीकृतानि च पुनर्मुक्तानि गृहीत्वा त्यक्तानि 'अणंतसोनि' अनंतवारान् व्यलिंगानि गृहीतानि च मु.॥ कानि, परं न काऽप्यर्थमिहिरनूदिति नावः ॥ १ ॥ ॥ मूलम् ॥ अञ्चणुरत्तो जो पुण | न मुअ बहुसोवि पनविजंतो ॥ संविग्गपरिकअतं । करिज लहिज तेण पहं ॥ २२ ॥ व्याख्या-'अचणुरत्तो इति' अत्यनुरक्तोऽतिशयेन रक्तो गाढं स्वोपरकणे प्रतिबुद इत्यर्थः, एतादृशो यः पुनर्न मुंचति, न त्यजति 'बहु सोवित्ति' बहुवारमपि ‘पन्न विजंतोवित्ति' प्रज्ञाप्यमानो गीतार्थहितशिक्षां ग्राह्यमाणः सं. विग्नपक्षकत्वं संविग्नपानिपातित्वं 'करिजत्ति ' कुर्यात्, स 'लहिज्जति' लनते प्राप्नोत्यागा- ५ ॥ मिन्नवे 'तेत्ति' तेन संविग्नपक्षित्वेन मोक्षमार्ग ॥ २॥ ॥ मूलम् ॥-कंताररोहमाझाण । नमगेलन्नमाश्यकजेसु ॥ सव्वायरेण जयणा । कु. For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy