SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ५६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir साधुपरिवृतो इमकः साधुचंदनोपाये प्रेषितः, अन्ये साधवो वहिः स्थिताः, इमकसाधुस्तूपाश्रयमध्ये गतः, चंदनया नवदीक्षितं इमकमागतं दृष्ट्वा सन्मुखं गत्वाऽासनं दत्तं बहुसन्मानं च कृतं, करकमलं योजयित्वाऽग्रे स्थिता. इमकेण चिंतितं अहो धन्योऽयं वेषः, यन्नवदीक्षितस्यापि मम पूज्येयं चंदना एतावत्सन्मानं ददाति एवं स धर्मे स्थिरीजातः, चंदनया पृष्टं किं जवतामागमनप्रयोजनं ? इमकसाधुनोक्तं युष्मडुतान्वेषणनिमित्तं गुरुनिः प्रहितोऽहमित्युक्त्वा स्थिरीनूतमानसो बहुकालं निरतिचारं चारित्रं पालयामासेत्युपनयो बोध्यः एवमन्यानिरपि विनयो विधेय इत्युपदेशः ॥ इति चंदनाचरित्रं विनयोपरि ॥ ॥ मूलम् ॥ - वरिससयदिरिकयाए । अजाए अज्जदिरिकन साहू || अनिगम वंदनमं-सणं विएण सो पुज्जो ॥ १५ ॥ व्याख्या- ' वरिससय इति ' विशेषितदीक्षितयापि प्रार्यया साध्या, यस्या दीक्षाग्रहणानंतरं शतवर्षाणि जातानि एतेन वृइयापीत्यर्थः, ' जाए इति ' आया साध्या अद्यदीक्षितः साधुर्मुनिरेक दिवसप्रत्रजितोऽपि मुनिरार्यया वंदनीय इत्यर्थः, अभिगमनमागमनकाले सन्मुखं गमनं, वंदनं द्वादशावर्त्तादिना नमस्करणं, नमसणं For Private And Personal मालाटी. ॥ ५६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy