SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटो, उपदेश- अयरं । वानणाकरिअं पुढें ॥ ७॥ व्याख्या- विजप्पो इति ' यथा यथा अप्पो हित- Iकारी · विजनि' वैद्य औषधानि सुंठीमरिचादीनि पाययति. कीदृशानि? वायुहरणानि वा॥५३॥ युनिर्नाशकानि, तथा तथा ' से इति ' तस्याऽस्य रोगिणः पुरुषस्याऽधिकतरं वायुनाऽापूरि तं . पुढे इति' नदरं नवति. तथा श्रीजिनवैद्योऽपि कर्मवायूपशमकं बहुसितौषधं पायय. ति, परमसाध्यः कर्मरूपो वायुवृइिं यातीत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥-दहँ जनमकजकरं । निनं संखं न होपुणकरणं ॥ लोहं च तंबविई। न एइ परिकम्मं किंचि ॥ नए || व्याख्या-'दहूँ इति' दग्धं ज्वलितं जतु लादाऽकार्यकरं, न कार्यसाधकं, निन्नं इति' निनो यः शंखस्तस्य पुनःकरणं पुनःसंधानं न नवति. ताम्रण वि मिलितमेकीनूतमेतादृशं लोहं किंचित्स्तोकमपि परिक्रमणं संधानप्राप्यत्वं नेति न प्राप्नोति, तथाऽन्योऽप्यसाध्यकर्ममिलितो धर्म संधातुमशक्य इत्यर्थः ॥ नए ॥ ॥ मूलम् ॥–को दाहि नवएसं । चरणालसयाण ऽविअट्टाणं ॥ इंदस्स देवलोगो । न - कहिज जाणमाणस्स ॥ ए० ॥ व्याख्या-'को दाहीत्ति' को ददात्युपदेशं वैराग्यतत्वो For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy