SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो, उपदेशा ॥ मूलम् ॥–किमंगं तु पुणो जेण । संयमसेढी सिढिलीकया होई ।। सो तं चिय प- JA डिवज । दुस्केण पना हु नजम ॥ ७॥ व्याख्या-'किमंग इति ' हे शिष्य किं तेन ॥५६॥ पुरुषेण ? येन पुनः ‘संयमसेढीति' ज्ञानादिगुणश्रेणिः शिथिलीकृता, 'होत्ति' नवति. 'सोति ' स पुमान् ‘चिय इति' निश्चयेन तत् शिथिलत्वं 'पमिवजाति' प्रतिपद्यते; १ उद्यम न करोतीत्यर्थः, दुःखेन पश्चात् — नजमति ' किं नद्यमं कर्तुं शक्नोति ? शिथिलत्वानंतरं पश्चादुद्यमः कर्तुमशक्य इत्यर्थः ॥ ७ ॥ ॥ मूलम् ।।-जइ सवं नवलाई । जश् अप्पा नाविन नवसमेण ॥ कायं वायं च मणं । नप्पदेण जह ने तह देहि ॥ ३ ॥ व्याख्या-' जसवं इति' नो नव्य यदि त्वया सर्वं पूर्वोक्तं लब्धं, यदि त्वयोपशमनात्मा नावितोऽस्ति वासितोऽस्ति, तदा त्वं नो नव्यजीव! कायं काययोगं वायं वचनयोग, मणं इति च मनोयोगं ‘नप्पदेण' नत्पथेनोन्मार्गेऐति यावत्, ‘जह इति ' यथा 'नेति' न याति, तथा 'देवत्ति' देहि? तथा प्रवर्तयेति. ॥ मूलम् ॥–हछे पाए निरिकव्वे । काय चालिज तपि कजण | कुम्मत्व सए अंग ॥५६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy