SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥५४॥ परंत्वन्निग्रहितन्निक्षा न मिलति. तदवसरे धनावहश्रेष्टिगृहसमोपमागतो नगवान. वसुमत्या चिंतितं धन्याहं ययैतदवस्थायां नगवदर्शनं प्राप्तं. वसुमत्योक्तं हे त्रिलोकोविनो! माषन्निकानिमित्तं करप्रसारणेन मां नवपुःखात्समुहर निस्तारयेति वचो निशम्य नगवता चिंतितं मदीयोऽनिग्रहः संपूर्णः, परं सा रुदंती नास्ति, अतो न गृह्णामीति वुद्ध्या पश्चालितो नगवान्. तदा वसुमत्यश्रुजलाविललोचना चिंतयति धिग् मंदनाग्याहं, महमागतोऽपि नगवान् मामनुःनृत्य गतः, तदा जगवताऽनिग्रहं पूर्ण जातं दृष्ट्वा पश्चालित्वा माषन्निका गृहीता, साऽतीवहर्षोत्फुललोचना विकसितरोमकूपा समुत्तीर्णनवकूपा जाता, तदानप्रनावेण चरणयोर्निंगडे स्वयमेन त्रुटिते, शिरसि विस्तृतः श्यामलो वेणीपाशः संजातः, हस्तयोर्बधनं त्रुटितं, तहे पंचदिव्यानि जातानि. साईहादशकोटिप्रमाणा सुवार्णवृष्टिः १ सुगंधपंचवर्णपुष्पवृष्टिः २ चेलोत्केपः ३ सुगंध्युदकवृष्टिः ४ अहो दानमहो दानमित्युदोषणं ५ सुरैः कृतं, जयजयकारः संजातः, सुरैर्वसुमत्याश्चंदनेति नाम दत्तं चंदनमिव शीतलस्वन्नावत्वात्. प्रभुः षण्मासीतपःपारणं कृत्वाऽन्यत्र विजदार, चंदनापि धन्या धन्येति लोकैः प्रशंसिता; ए. ॥॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy