SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, उपदेश दमादिधर्मणि, ‘मा विसीअहत्ति' मा श्लयाचारा नवत? अयं तरतमयोगो वईमानधर्म- र सामग्रीयोगः पुनरपि पुर्खनो वर्तते. ॥ ६५ ॥ ॥५६॥ ॥ मूलम् ||-पंचिंदियत्तणं माणु-सत्तणं पायरियजणे सुकुलं । साहुसमागमसुणणा । सहहणारोगपवजा ॥ ५७ ॥ व्याख्या-पंचिंदियत्तणं इति' पंचेंश्यित्वं पंचेंश्यिजाति7 मत्त्वं दुर्लन्नं, पंचेंख्यित्वे लब्धेऽपि मानुष्यं मनुष्यावतारो दुर्लनो, मानुष्ये सत्यपि 'आयरियजणेत्ति ' आर्यदेशे मगधादिके नत्पत्तिलना, आर्यदेशोत्पत्तावपि सुकुलमुत्तमकुलं उर्लनं, सुकुलेऽपि साधुसमागमः साधुसंयोगो उर्लनः, साधुसंयोगेऽपि सूत्रश्रवणं उर्लनं, श्रव. णे लब्धऽपि श्रमानं उर्खन्नं, अक्षानेऽप्यारोग्यं नीरोगत्वं पुर्खन्नं, नीरोगत्वे सत्यपि प्रव्रज्यानहणं दुर्लनं ॥ १६ ॥ ॥ मूलम् ॥—ानं संविलंतो । समिलतो बंधणाई सवाई ॥ देहटिइं मूअंतो । काय * कलुणं बहुं जीवो ॥६॥ व्याख्या-'आनं इति ' आयुः ' संविलंतोत्ति' संदेपयन, स णि बंधनान्यंगोपांगादीनि श्लथयन् शिथिलीकुर्वन्, देह स्थिति कायावस्थां मुंचन, पश्चादं ॥५६१ ॥ ७१ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy