SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥५०॥ अध्यमिति नावः ॥ इति जमालिसंबंध एकोनसप्ततितमः ॥ ६ ॥ ॥ मूलम् ॥-इंदियकसायगारव-मएहिं सययं किलिठ परिणामो || कम्मघणमहाजालं । अणुसमयं बंध जीवो ।। ६० ॥ व्याख्या-इंदिअ इति ' इंख्यिाणि स्पर्शेश्यिादीनि, कषायाः क्रोधादयः, गारवशब्देन रससातडिंगारवत्रयं, मदा जात्यादयः, एतैः कारणजूतैः सततं निरंतरं क्लिष्टपरिणामो मलिनपरिणामो उष्टपरिणामे वर्तमानः, एतादृशः सत्रय जीवः संसारी, कर्माण्येव घना मेघास्तेषां महान् जालो महासमूहस्तमनुसमयं प्रतिसमय बनाति, कर्ममेघपटलेन ज्ञानचंमाबादयतीति नावः ॥ ६ ॥ ॥ मूलम् ॥-परपरिवायविसाला । अणेगकंदप्प विसयत्नोगेहिं ।। संसारबा जीवा । अरविणोअं करंति एवं ॥ ३१ ॥ व्याख्या-' पर इति ' परपरिवादेन परावर्णवादेन वि. शालाः प्रचुरा इत्यर्थः, अनेकैरनेकप्रकारैः कंदर्प विषयत्नोगैः, कंदो हास्यादिकरणं, विषयाः शब्दादयस्तेषां लोगैरासेवनैः संसारस्थाः संसारवासिनो जीवाः 'अरइत्ति' परेषामरतिसमुत्पादको यो विनोदस्तं कुर्वति. एवममुना प्रकारेण परपरितापोत्पादनेन स्वात्मनः सुखमु. ॥५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy