SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- तदा शिष्यैरयोग्योऽयं जिनवचनोबापकः स्वकीयमतस्थापको निह्नव इति नणिवा, के- मालाटी, Ka चन शिष्या जगवत्समीपमागताः, पश्चाजमालिरपि नीरोगी जातो विहारं कुर्वन् चंपानगाँ ॥५६॥ नगवत्समीपमागत्य कथयतिस्म, नादं नवविष्यवचनस्थः, अहं केवली नगवान स्मि. तदा श्रीगौतमेन पृष्टं, यदि त्वं केवली वर्तसे तदा कश्रय ? लोकः शाश्वतोऽशाश्वतो वा? जीवःण शाश्वतोऽशाश्वतो वेति. तदा जमालिः प्रत्युत्तरं दातुमसमर्थस्तूष्णी स्थितः, गौतमेनोक्तं नो जमाले त्वं केवलीति नाम यदि धारयसि, तत्कथमुत्तरं दातुं न शक्रोधि ? अहं बद्मस्थोऽप्येतानामि, तच्छृणु ? लोको धिा शाश्वतोऽशाश्वतश्च. तत्र इव्यतः शाश्वतो नित्यः, नत्स. पिण्यवसर्पिण्यादिकालप्रमाणेनाऽशाश्वतश्च. तथा जीवोऽपि व्यतो नित्यः, देवमनुजतिर्यग्नरकगतिपर्यायतोऽनित्यश्चेति. एतदश्रद्दधानो जमालिविंदरन् श्रावस्त्यां गतः, सुदर्शनासाध्ध्यापि जमालिमतमंगीकृतं, सापि तन्नगरमध्ये ढंकनाम्नो जगवउपासकस्य कुंनकारस्य ॥५५॥ शालायां स्थिता लोकानामग्रे जमालिमतस्वरूपं कथयति. तद् ढंकेनापि श्रुतं, मनसि च सड चिंतयति, विलोकयत कर्म वैचित्र्यं यदियं नगवत्पुत्र्यपि कर्मवशतोऽसत्यं प्ररूपयति; तदिमां For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy