SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- ॥ मूलम् ॥-जो नियमसीलतवसंजमेहिं । जुत्तो करे अप्पहियं ॥ सो देवयंव पु. Kasो। सीसे सिःचनव्व जणे ॥ ५५ ॥ व्याख्या- जो इति' यः पुमान् नियमाः प्रत्या॥५५॥ ख्यानानि, शीलं सदाचारः, तपः षष्टाष्टमादि, संयमश्चारित्रं, एतैर्युक्तः सन् सहितः सन् आत्महितं धर्मानुष्ठानादि करोति, स पुमान् दैवतमिव पूज्यो नवति 'सीसे इति' शीर्षे मस्तके वहति तदाज्ञां लोको मस्तके वहतीत्यर्थः, क श्व ? सिद्धार्थक श्व, यथा श्वेतसर्षपो मस्तके नाते, जने इति लोकमध्ये ।। ५५ ॥ ॥ मूलम् ॥-सवो गुणेहिं गलो । गुणाहिअस्स जह लोए वीरस्स ॥ संनंतमनमवि. झवो । सहस्सनयणो सयपमेश् ॥५६॥ व्याख्या-'सबो इति ' सर्वो गुणैर्गण्यः पूज्यो नवतीति शेषः, 'जह इति ' यथा ' लोएत्ति' लोकमध्ये गुणाधिकस्य वीरस्य श्रीवईमानस्य संभ्रांतश्चपलो मुकुटविटपो मुकुटप्रांतो यस्येदृशः सहस्रनयन इंः सततं निरंतरं 'ए शनि ' प्रागति वंदनार्थमित्यर्थः, अतो गुणत्वमेव पूज्यत्वहेतुरित्यर्थः ॥ ५६ ॥ ॥ मूलम् ॥–चोरिक्कवंचणाकूड-कवापरदारदारुणमस्त ॥ तस्स चिय तं अहियं । HECRH ॥५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy