SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- I ॥५५॥ ॥ मूलम् ॥-वरमनमकिरीडधरो । चिंचन चवलकुंडलाहरणो ॥ सक्को हिनवएसा । एरावणवाहणो जान ॥ ५० ॥ व्याख्या—'वर इति' वरः प्रधानः 'मनडशब्देन ' अग्रेतनन्नागो यस्यैतादृशं यन्मुकुटं तस्य धरो धारको वरमुकुटधारीत्यर्थः, 'चंचश्नति' बाहुरदाद्यान्नरणोपशोनितः, कर्णयोश्चपलकुंमलानरणः, एतादृशः शक्र इंशे हितोपदेशाइितकारिजिनोपदेशादैरावणवाहनो जातः समुत्पत्रः कार्तिकश्रेष्टिनवे हितजिनोपदेशश्रवणादेव स इंश्त्वं प्राप्त इत्यर्थः ॥ ५० ॥ ॥ मलम् ॥-रयणुजलाइं जाई। बत्तीसविमाणसयसहस्साइं॥ वजहरेण वराई। हिनवएसेण लाई ॥ ५१ ॥ व्याख्या-' रयणुनि' रत्नरुज्ज्वलानि यानि देदीप्यमानानि त्रिंशसंख्याकानि विमानशतसहस्राणि, हात्रिंशहिमानलक्षाणीत्यर्थः, वजायुधधारकेणेंइण वराणि प्रवराणि हितोपदेशेन वीतरागवचनाराधनेनैव लब्धानि प्राप्तानि ॥ १॥ ॥ मूलम् ॥-सुरवश्समं विनूई । जं पत्तो नरहचक्कवट्टीवि ॥ मणुस्सलोगपहुतं ।जाहितवएसेण ॥ ५५ ॥ व्याख्या-' सुरवत्ति ' सुरपतिसमामिंस्तुल्यां विनूतिं संपत्ति णा For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy