SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटो, ॥५३६॥ Jai नो प्राणेश्वर यदि तुष्टो नृपस्तदा प्रतिदिनमीप्सितमाहारं दीनारदक्षिणां च याचस्व ? किमन्येन निज्ञविक्रयगृहीतोजागरतुल्येन ग्रामनगराद्याधिपत्येनेति स्त्रीवाक्यं श्रुत्वा निर्नाग्येन तेनापि तदेव मार्गितं, पश्चाज्ञज्ञा प्रतिदिनं प्रतिगृहं स एव निर्देशः कृतः, तदा लोका नपर्युपरि तमाकारयितुमागचंति, सडुकोऽपि दीनारलोनेनैकगृहे नोजनं कृत्वा गृहमागत्यांगुलिप्रपेण वमनं कृत्वा पश्चाद् हितोये गृहे नोजनार्थ गवति; श्चमतृप्ततया नोजनं कुवन सेडुकस्त्वविकारतो गलत्कुष्टाद्यन्निन्नूतो जातः. हस्तचरणनक्रादीन्यंगानि गलितुं लग्नानि, परं स धनेन पुत्रादिपरिवारेण चाऽतीववृक्षे जातः, पश्चात्तदंगे रोगे व्याप्ते सति मंत्रिप्रमुखैः सेडुकायोक्तमतःपरं त्वया नोजनार्थं नातागंतव्यं, प्र. तिगृहं त्वदीयं पुत्रं प्रेषय ? अथ तत्पुत्रः प्रतिगृहं नोजनार्थ गति, दीनारदक्षिणां च गृह्णाति. अथ सेडुकः सर्वेषामप्यनिष्टो जातः, एकस्मिन् निन्ने गृहे तं स्थापयंति, काष्टपात्रे नि- नं तस्य नोजनं समर्पयंति, कोऽपि तं न जल्पयति, सर्वेऽपि कथयति म्रियस्वाऽदृश्यो नवेति वधूप्रमुखाणां वाक्यानि समाकर्योत्पन्नक्रोधेन सेमुकेन चिंतितमहं तदा सत्यो यदा सर्वात ॥५३६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy