SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. नपदेश- बित्त्या स्मर्य ते, संप्रति तीर्थकरविरहेण सकलं प्रवचनमाचार्ये तिष्टति, तीर्थकरानावे श्रा- चार्या एव प्रवर्तका इत्यर्थः ॥ १२ ॥ अधुना साध्वीनां विनयोमदेशमाह॥४॥ ॥ मूलम् ॥-अणुगम्म नगवई । रायसु अजा सहस्सविं देहिं ॥ तदवि न करे। मा रणं । परियच तं तदा नूणं ॥ १३ ॥ व्याख्या-'अणुगम्म इति ' अनुगम्यते, नक्तिसे वार्थ यां लोकाः पश्चालगंतीत्यर्थः, अनुगता वृंदसहस्रैः, समूहसहस्रैः, लोकन्नाषया 'सहसगमे टोलें परवरी' तहवि तथापि साहार्यचंदना मानं न करोति, गर्वं न विदधाति, एताह. शी पूज्यापि ग न करोतीत्याश्चर्यमित्यर्थः ‘परियत्ति ' पर्यवस्यति जानाति तनया नूनं निश्चितं यदं ज्ञानदर्शनचारित्रादिगुणानां माहात्म्यं, परं मम माहात्म्यं नेति सा गर्दै न करोति, तदन्यानिरपि गर्वो न कर्तव्य इत्युपदेशः ॥ १३ ॥ ॥ मूलम् ॥-दिणदिस्कियस्स उमगस्त । अनिमुहा अजचंदणा अज्जा ॥ ने आस- गहणं । सो विणन सब अजाणं ॥ १४ ॥ व्याख्या- दिदिस्कियस्स इति ' दिनदिति10 तस्यापि तदिवसप्रव्रजितस्यापि इमकस्य निदोः साधुवेषं धृत्वा समीपे समागतस्येत्यर्थः, ए । For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy