SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेडा- ॥५॥ नूमयः, एवं सर्वा अपि सप्तविंशतिसंख्याः स्थंडिलनूमयः, नपाश्रयस्यांतर्मध्येऽय बहिश्च मालाटो 'अहियासित्ति' यद्यध्यासितुं शक्यते तदा दूरे योग्याः, 'अणहियासेति' इकितुं न शक्यते सा योग्या सनीपवर्तिनी, एतादृशी भूमिकां न प्रतिलेखति नावलोकयति ॥ ५ ॥ ॥ मूलम् ॥-गीय, संविग्गं । आयरिश्र मुअ वलइ गचस्स ॥ गुरुयो अणापुत्रा। जंकिंचिवि दे गिल वा ॥ ७६ ॥ व्याख्या-'गायचं इति ' गीतार्थ सूत्रज्ञातारं 'संविगति' मोक्षानिलाषिगं, एतादृशं 'आयरियति ' स्वकीयं धर्माचार्य 'मुअात्ति' मुंचतिर निःकारणं त्यजति. ' वलत्त' वलति सन्मुखमुनरं ददाति. 'गलस्सत्ति' समुदायस्य शि. दां ददतः सन्मुखं वदतीत्यर्थः, गुरुननापृत्य गुर्वाज्ञां विनेत्यर्थः, यत्किंचिठस्तु वस्त्रादि ददा. ति परस्मै, वाऽथवा गृह्णाति स्वयं परस्मात् ॥ ६ ॥ ॥ मूलम् ॥-गुरुपरिनोगं मुंज । सिन्जासंधारनवगरणजायं ॥ कित्तियतुमंति नास ५० ॥ । अविणीन गविन लुझे ॥ ७७ ॥ व्याख्या-' गुरु इति ' गुरुपरिनोग्यं गुरूणां परिनोग्य जोक्तुं योग्यं स्वयं भुनक्ति, शय्या शयननूमिः संस्तारकस्तृणादिमयः, नपकरणानि क For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy