SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir णुश्य इति ' अनुते सूर्ये गृह्णाति, सूर्योदयात्प्रश्रममाहारं गृह्णाति, अशनादिकं चतुर्विधमाहारं, अथवोपकरणं वस्त्रादि एवंविधः पार्श्वस्थादिः कथ्यते इत्यर्थः ॥ ६२ ॥ ॥ मूलम् ॥ - वाकुले न वेश । पासवेहिं च संगयं कुलइ || निच्चमवप्राणरन । नय पेहप मजासीलो ॥ ६३ ॥ व्याख्या - 'ठवला इति ' स्थापनाकुलानि वृक्षग्लानादीनामतवक्तिकराणि तानि न स्थापयति न रक्षति, निष्कारणं तत्रादाहारार्थं गवतीत्यर्थः, च पुनः पार्श्वस्यैष्टाचारैः साई संगतं मैत्र्यं करोति, नित्यं निरंतरमपध्याने रतस्तत्परः, न च प्रेक्षा दृष्टा विलोक्य वस्तुनो ग्रहणं, प्रमार्जना रजोहरणादिकेन प्रमार्ण्य वस्तुनो भूमौ स्थापनं, तच्छीलस्तदाचरणस्वनावो नेत्यर्थः || ३६ | ॥ मूलम् ॥ - य य दवदवाए । मूढो परिजवर तहय राय लिए । परपरिवायं ह्नि । निरासी विगहसीलो ॥ ६४ ॥ व्याख्या- ' रीयइ य इति ' गच्छति ' दवदवाए इति ' स त्वरं मूर्खः सन् पराजवति ' तहय इति ' तथा ' राय लिएनि ' ज्ञानादिगुणरत्नैरधिका वृदास्तान, तैः सह स्पर्धते इत्यर्थः परेषां परिवादोऽवर्णवादस्तं गृह्णाति, निष्ठुरं कठिनं नाप For Private And Personal :मालाटो ॥ ४९ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy