SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 6 देया, वयसा बालोऽपि गुरुः शिष्येण नावगणनीय इत्यर्थः, वयःपर्यायाच्यां दीनमपि गीताप्रदीप पुरनकानं इति' पुरतः कृत्वा तं गीतार्थं गुरुत्वेन गृहीत्वेत्यर्थः, मुनयो निःस्पृहाः साधवो विदति विहारं कुर्वति, एवं प्रकृत्यादिनिर्नृप इव गीतार्थो मुनिनिर्माननीयः, गुरुस्तु विशेषेण मान्यः || ९ || अधुना गुरोः स्वरूपमाद ॥ मूलम् ॥ - पडिवो तेयस्सी । जुगप्पहाणागमो महुरवक्को !! गंजीरो धिश्मंतो । नवसपरो यरिन ॥ १० ॥ व्याख्या -' पडिरूवो इति ' प्रतिरूपस्तीर्थकरादीनां प्रतिबिंबाकारः, पुनः कथंभूतो गुरुः ? तेजस्वी दीप्तिमान्, पुनः कथंभूतः ? मधुरवाक्यः पेशलवचनः, पुनः कथंभूतो गंजीरोऽतुः परैरज्ञातहृदयः, पुनः कथंभूतः ? धृतिमान् संतोषवान् निःप्रकंप चित्तः, पुनः कथंभूतः ? उपदेशपरः सङ्घचनैर्मार्गप्रवर्तकः, जव्यानामुपदेशदाने तत्परः, एतादृशः ' आयरिनत्ति ' आचार्यो भवतीत्यर्थः ॥ १० ॥ ॥ मूलम् ॥ - परिसावी सोमो । संगहसीलो अनिग्गहमश्य ॥ श्रविकहलो श्रचवलो | पसंत गुरु होइ ॥ ११ ॥ व्याख्या -' अपरीसावी इति ' पुनः कथंभूतः ? अप्रति For Private And Personal मालाटी, ॥ ४७ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy