SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. उपदेश नि नक्तपानानि रसो जिह्वारसस्तस्य गारवे 'गिो इति' गृो लोलुपः सन् ' मग्गति' Ka वांगति, न तु यथाप्राप्तानीत्युक्तो रसगारवः ॥ २५॥ ॥ ॥ मूलम् ॥-सुस्सूस सरीरं । सयणासणवाहणापसंगपरो ॥ सायागारवगुरुन। 5कस्स न देश अप्पाणं ॥ २६ ॥ व्याख्या-'सुस्सूसइत्ति ' शुश्रूषते स्नानादिना शरीरं, स्वशरीरशोन्नां करोतीत्यर्थः, शयनं सुकुमालशय्या, आसनं पादपीगदि, तेषां 'वाहणा इ. ति' कारणं विना सेवन, तत्र प्रसंग आसक्तिः, तस्यां परस्तत्परः, एतादृशः सातागारवेJण गुरुको, गुरुरेव गुरुकः, दुःखस्यात्मानं न ददाति, आत्मनो दुःखं न ददातीत्यर्थः ॥ ६॥ - अश्यिधारमाह ॥ मूलम् ।।-तवकुल गयानंसो । पंडिच्चफंसणा अणिठपहो ॥ वसणाणि रणमुहाहि य । इंदियवसगा अणुहवंति ॥ २७ ॥ व्याख्या- तवकुल इति ' तपो हादशविधं, कु. ल पितृपक्षः, गया स्वशरीरशोना, एतेषां ब्रशो नाशो नवति, पांडित्यस्य चातुर्यस्य 'फंसणा इति' मलिनता, अनिष्टपथो महान् संसारमार्गस्तं वईयतीत्यर्थः, ' वसणाणि इति' ॥४ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy