SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४७२ ॥ www.kobatirth.org यो ज्ञाततत्वो न वर्त्तेत, कषायान्न कुर्यादित्यर्थः तेन पुरुषेण स्वकीय आत्मा यथास्थितः सत्यः कर्मभिः शुद्धस्वरूपो ज्ञातः, स कीदृशो भवति ? मनुजानां मानवानां माननीयो नवेतू, देवानामपि इंड्रादीनामपि दैवतं जवेत्, ईशदीनामपि पूज्यो जवतीत्यर्थः, देवतैव दैवतं, स्वार्थे ॥ १० ॥ अथ कषायाणां सर्पादिनिरौपम्यमाह ॥ मूलम् ॥ - जो माणगईदेश इत्युवमा ॥ Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - जो जासुरं भुयंगं । पयंडदाढाविसं विघट्टे ॥ तत्तो चिय तस्संतो । रोसभुयं गोवमारामिणं ॥ ११ ॥ व्याख्या - जो जासुरं इति ' यः पुमान् जासुरं रौई भुजंगं सपै कीदृशं ? प्रचंड दंष्ट्रायां विषं यस्यैतादृशं प्रचंड दंष्ट्राविषं सर्प यो विघयति यष्ट्यादिना स्पृशति, ' तत्त इति ततः सर्पात् ' चिय इति ' निश्चयेन तस्य पुरुषस्यांतो मरणं नंवति, स इति रोषस्य क्रोधस्य भुजंगोपमानं बोध्यं, रोषभुजंगोऽपि स्पृष्टः सन् संयमजीवितं नाशयतीत्यर्थः ॥ ११ ॥ गलेइ मत्तं । कथंतकालोवमं वागदं ॥ सो तेां चिय छुज्जइ । १२ ॥ व्याख्या -' जो इति ' योऽज्ञानी पुमान् मत्तं मदोन्मत्तं, For Private And Personal मालाटो, ॥ ४७२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy