SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पदेश ॥४६॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir णं, सोऽपि मानहेतुत्वान्मान उच्यते परस्य निंदनं निंदाकरणमपि मान नव्यते. असूया गुणेषु दोषाविष्करणं मानपर्यायः ॥ ४ ॥ ॥ मूलम् ॥ - दीला निरोवयारितां । निरवणामया अविलन || परगुण पन्नायणया जीवं पाऊंति संसारे ॥ ५ ॥ व्याख्या -' हीला इति ' दीलनाशब्देन दीलनं परेषां जात्याद्युद्घाटनं मानपर्यायः, निरुपकारित्वमुपकाररहितत्वं मानः कथ्यते, निरवनामता स्त वनम्रत्वमिति यावत् अविनयो गुर्वादेरन्युवानासनप्रदानादेरकरणं, सोऽपि मानपर्यायः, परेषां गुणा ज्ञानादयस्तेषां प्रच्छादनतााबादनं मानपर्यायः, एते सर्वेऽपि मानपर्यायाः सेव्यमानाः संतो जीवं प्राणिनं संसारे चतुर्गतिरूपे पातयंति, श्रतः शत्रुकार्यकारित्वान्मान - स्त्याज्य एवेत्यर्थः || ५ || मायापर्यायानाह - ॥ मूलम् || - मायाकुडंगिपचन्न - पावया कूरुकवमवचराया ॥ सङ्घसावो । परनिरवावहारो || ६ || व्याख्या -' माया इति ' माया इति सामान्यनाम, 'कुरुं गित्ति ' महागहनं मायापर्यायः, मन्नं पापकर्मणः करणं माया कथ्यते. कूडशब्देन बद्ममा For Private And Personal मालाटी. ॥ ४६५॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy