SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org उपदेश- मालाटी. ॥४५॥ ) ॥ मूलम् ॥-सम्मनंमिन लहे। श्याई नरयतिरियदाराई ॥ दिवाणि माणुसाणि य । सुरकसुहाई सहीणाई ॥ ७० ॥ व्याख्या-'सम्म इति ' सम्यक्त्वे च लब्धे प्राप्ते सति 'उश्याई इति' स्थगितानि मुश्तिानि नरकतिर्यग्गतिधाराणि, नरकतिर्यग्गतीनां बहुत्वाद् धाराणीत्यत्र बहुवचनं. सम्यक्त्वलानेन मनुजानां दिव्यानि देवसंबंधीनि, च पुनर्मनुष्यसंबं धोनि, अथ च मोक्षसुखानि 'सहीलाई ति' स्वाधीनानि नवंति ॥ ७० ॥ पुनः सम्यक्त्वफलमेव प्रकारांतरेण दर्शयति ॥ मूलम् ॥-कुसमयसुश्णमहणं । सम्मत्तं जस्स सुठियं हियए ॥ तस्स जगुन्जोय. करं । नाणं चरणं च नवमहणं ॥ १ ॥ व्याख्या-कुसमय इति ' कुसमयाः कुदर्शनसिझतास्तेषां श्रुतयः श्रवणानि, तासां मनं निर्नाशनं, एतादृशं सम्यक्त्वं यस्य पुरुषस्य हृदये सुस्थितं सुस्थिरं वर्तते, तस्य पुरुषस्य जगऽद्योतकरं जगत्प्रकाशकं ज्ञानं केवलज्ञानरूपं, च पुनश्चरणं यथाख्यातचारित्रं सर्वविरतिरूपं नवमथनं संसारनाशनं नवति. सम्यक्त्वाऽनावे ज्ञानाऽनावस्तदनावे च माझाऽनाव इत्यर्थः ॥ १ ॥ ॥५ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy