SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नपदेशी राक्षसेन चिंतितमेतादृशी नवयौवनेयं यदि तेन न भुक्ता, तदाहं सत्यवादिनीमिमां सती कथं जदयामीति विचार्य तेनापि त्वं मम नगिनीत्युक्त्वा मुक्ता. पुनरप्यग्रे आगचंत्यास्त॥४६॥ स्याश्चौरा मिलिताः, लुंटनाप्रमागतैस्तैरपि तथैव तदृत्तांतं श्रुत्वा मुक्ता. क्रमेण न ः समी पमागता, सर्वं तदंतं श्रुत्वा सोऽतीवप्रसन्नो जातः, सर्वोऽपि गृहाधिकारस्तस्यै समर्पितः, इति कथयित्वाऽनयकुमारेणोक्तं कथयत नो लोकाः! एतेषां चतुर्णा मध्ये को दुःकरकारकः? तदा ये स्त्रियामविश्वासवंतस्तैरुक्तं तदीयो नर्ता दुष्करकारको येन नवपरिणीता नवयौवना निजस्त्री प्रथमसंगमे परपुरुषपाचे मुक्ता. अथ ये कामिनः परस्त्रीलंपटास्तैरुक्तं मालाकारो दुष्करकारको येन रात्रिसमये विजनप्रदेशे सन्मुखमागतापि कृशोदरी त्यक्ता, स्वकीयं मनश्च रक्षितं, अतो धन्योऽयं मालाकारः, अथ ये मांसाशनलुब्धास्तैराक्षसो वर्णितः, तदाऽाम्रफलचौरेणोक्तमतेन्यस्त्रिन्योऽपि चौराः समीचीनाः, वैरान्नरणनूषिता समीपमाग- तापि सा नोल्लुसिता. तत् श्रुत्वाऽनयकुमारेण स चांमालो ग्राहितः, कथितं च त्वमाम्रफ. लचौरोऽसि, ततः सत्यं वद? नो चेत्तव निग्रहं करिष्यामि. तदा चांडालेनोक्तं सत्यं मया ॥ ६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy