________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
॥१॥
राज्येऽधिरोप्य श्रीमुनिचंतिके चारित्रं गृहीतवान. शुश्चरणाराधनेनाऽकलंकं कालं कृत्वा मालाटी. देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकैरपि परस्परं प.. ठिता च, श्यमनुक्रमेण पठ्यमाना पाट्यमाना चाद्ययावहिजयते. इदमुपदेशमालाप्रकरणं स्वपुत्रप्रतिबोधार्थमिळ विरचितं श्रीधर्मदासगणिना, अन्यैरपि सकरौं रेतहस्यं सम्यगवधार. पीयमित्यादौ वृशेक्तः संप्रदायः समुपदार्शतः, अधुना तु ' नमिकण जिणवीरेंदे ' इत्यादि सूत्रार्थः प्रस्तूयते. । इत्युपदेशमालायां प्रथमो रणसिंहनृपस्य मूलसंबंधः ॥ इत्युपदेशमालायां प्रश्रमपीठि. का समाप्ता ॥ श्रीरस्तु ॥
नत्वा विभुं सकलकामितदानददं । शंखेश्वरं जिनवरं जनतासुपदं ॥ र कुर्वे सुबोधितपदामुपदेशमालां । बालावबोधकरणकमटिप्पनेन ॥१॥
॥४ ॥ ॥ मूलम् ॥ नमिकण जिणवरिंदे । इंदनरिंदचिए तिलोअगुरु ॥ नवएसमालमिणमो.
रूवएसेणं ॥१॥ व्याख्या-नमिळण' इति-नमिळाशब्देन नमस्कारं
For Private And Personal