SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रुपदेश: ॥ ४३० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir गाभिलाषो वर्त्तते? तेनोक्तं मम राज्यजोगेवा वर्त्तते तत् श्रुत्वा पुंरुरीकनृपेण स्वकुटुंबिकपुरुषानाहूय तदीयो राज्याभिषेकः कारितः, कंमरीको राजा जातः, तस्मिन्नेव दिने सरसा दारतो निर्बन शरीरस्य तस्य महती वेदना समुत्पन्ना केनापि तस्यैौषधं न कृतं ज्ञातं च यदनेन पापीयसा चारित्रं मुक्त्वा राज्यं गृहीतं, तदस्माकमयं किं सुखदाता जविष्यतीति त दा कंडरीकस्य प्रधानप्रमुखालामुपर्यतीवक्रोधः समुत्पन्नः, चिंतितवांश्च जव्यं यद्यधुना को 5पिन मे सपय करोति, परं यदा सज्जनविष्यामि तदा सर्वेषां निग्रहं करिष्यामीति रौध्यानवशतो मृत्वा स सप्तमीं पृथिवीं गतः, त्रयस्त्रिंशत्सागरोपमायुः, एवमन्योऽपि यश्चारित्रं मुक्त्वा विषयाशंसां करोति, सोऽपि कंमरी कवहुर्गतिज्ञानवति अथ पुंडरीकनृपः स्वयं चतुर्मदावतोच्चारपूर्वकं तान्येव कंडरीकमुक्तोपकरणान्यादाय यावत्स्यविरान्नाऽनिर्वदामि तावदादारं न गृह्णामीत्यनिग्रहं कृत्वा गृहान्निर्गतो मार्गे कंटक कर्कराद्युपसर्गान् सहमानो मनस्येवं चिंतयति यत्कदाहं स्थविरान् वदिष्ये ? इति दृढपरिणामो द्वितीय दिवसे स्थविराननिवंद्य त त्पार्श्वे पुनरपि चत्वारि महाव्रतान्युच्चारितवान् पश्चात्पष्टपारण के तेन नीरसलूक यादृशताह For Private And Personal मालाट ॥ ४३० ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy