SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटो, ॥१ ॥ गुरवः सरसाहारं कृत्वा सुखनिइया संध्यायामेव सुप्ताः संति. एतस्मिन्नवसरे पंश्रकश्चातुर्मा- सिकप्रतिक्रमणं कुर्वन गुरुचरणे मस्तकमारोप्य चातुर्मासिकतामणकं कामयति. तावद् गुरवो गतनिज्ञ जाताः, क्रोधातुराः कथयतिस्म केन पापीयसा मम निशनंगः कृतः? तदा पं. अकेनोक्तं नगवन्नद्य चातुर्मासिकक्षामणकं कुर्वतो मम मस्तकं नवञ्चरणे लग्नं, तेन नवतां निशंतरायः संजातः, कंतव्योऽयं ममापराधः, अद्यप्रनृत्येतादृशमपराधं न करिष्यामी. ति वारंवारं स्वापराधमेव वदंतं तं दृष्ट्वा गुरुचित्तं सावधानं जातं, मनसि ते चिंतयितुं लग्नाअहो! कीदृशीय शिष्यकमा ! धन्योऽयमधन्योऽहं यदद्य चातुर्मासिकदिनेऽपि सरसाहारं भुत्वा सुप्तोऽस्मीति स्वात्मनिंदां कुर्वतस्तस्य वैराग्यमुत्पन्नं. पंधकं कथयति नो वत्स त्वयाऽ. द्य नवसमुझे निपतनहमुड़नः, इति कयित्वा स प्रमादं विहाय शुई चारित्रं जग्राह. सर्वेपि शिष्या गुरुसमीपमागताः, पश्चाबहुकालं बहून नव्यान् प्रतिबोध्य पंचशतशिष्यसहिता- स्ते श्रीशत्रुजयेऽनशनेन सिहिं गताः, एवं सुशिष्याः प्रमादिनं निजगुरुमपि सन्मार्गमानयंतीति पंथकशिष्यदृष्टांत एकोनषष्टितमः।। एए ॥ ॥१०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy