SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- गहिन जिणदेसिन धम्मो ॥ ४५ ॥ व्याख्या-मुक्का इति' पुनः सुश्रावकैर्जन- - मैत्री खलसंगतिर्मुक्ता, यैर्गुरुवचनस्य तीर्थकरादिवचनस्य साध्वी शोजना प्रतिपत्तिः प्रतिज्ञा ॥१५॥ गृहीतांगीकृता. पुनयः परपरिवादः परापवादनाषणं मुक्तं, पुनजिनदर्शितो जिननाषितो धर्मो गृहीतः ॥ ५ ॥ ॥ मूलम् ॥-तवनियमसीलकलिया । सुसावगा जे हवंति इह सुगुणा ॥ तेसिं न . लहाई । निवाणविमाणसुरकाई ॥ ४६ ॥ व्याख्या- तव इति' तपो हादशन्नेदं, नियमो. ऽनंतकायादिप्रत्याख्यानं, शीलं सदाचारस्तैः सहितास्तपोनियमतत्परा इत्यर्थः, एतादृशा ये इह लोके सुश्रावका नवंति, कीदृशाः? सुगुणाः शोन्नना गुणा येषु ते सुगुणाः, एतादृशानां श्राक्षानां किं फलं नवतीत्याह-तेषां श्रादानां न कुर्लन्नानि न पापानि, कानि ? नि र्याणं मुक्तिः, विमानं देवमंदिरं, तयोः सौख्यानि, स्वर्गसौख्यानि भुक्त्वा परंपरया मुक्तिम- * प्यवाप्नुवंतीत्यर्थः ।। ४६ ॥ मूलम् ।।—सीज कयावि गुरु । तपि सुसीसा सुनिकणमहुरेहिं ॥ मग्गे ग्वंति पु. ॥१४॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy