SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४०२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ -निच्चं संकियनीन । गम्मो सबस्स खलियचारित्तो ॥ साहुजणस्स श्रवमन | मनुवि पुरा दुग्गई जाइ ॥ २६ ॥ व्याख्या- ' निचं इति ' नित्यं शंकितो मा कोपि मदीयां प्रवृत्तिं कथयतु, 'जीन इति ' जीतः पुनः कीदृशः ? सर्वस्य बालादेरपि गम्यः परानवितुं योग्यः, एतादृशः कः ? स्खलितचारित्रः स्खलितं विराधितं चारित्रं येनैतादृशः, सोऽत्र कीदृशो भवति ? साधुजनस्याऽवमतोऽनिष्टो भवतीह लोके, मृतोऽपि परलोकं प्राप्तोSपि दुर्गतिं याति गति, अतः प्राणांतेऽपि चारित्रं न विराधनीयमित्युपदेशः ॥ २६ ॥ ॥ मूलम् ॥ गिरिपुप्फसुआ । सुविदिय प्राहरणं कारण विदन्नू || वज्जिज्ज सीलविगले । नज्जू सीले दविज जई || २७ ॥ व्याख्या - गिरिः पर्वतः, तात्स्य्यात्तश्यप्रदेश इति न्यायागिरिसमीपवर्त्तिनो लोका जिल्लादयस्तेषां शुकः, पुष्पशब्देन वाटिकोपलसां तस्य शुकः, तयोर्द्वयोः, हे सुविहित हे सुशिष्य 'प्राहरणं इति' नदाहरणं तयोः शुकयोः, कीदृशमुदाहरणं? कारणं गुणदोषयोः, उत्तमाधमसंसगों गुणदोषकारणमिति ज्ञात्वा शीलविकलानाचाररहितान् वर्जयेत् तत्संगं त्यजेदित्यर्थः, ' मज्जुय इति ' नद्यमवान् शीले चा For Private And Personal (मालाटी. ॥ ४०२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy