SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- लोन। अहो रहस्सं सुनिम्मायं ॥ ५ ॥ व्याख्या-जाण इति ' ज्ञायते एवं यत्सर्वोऽप्य- Ka यं स्वस्वायुःक्षये मरिष्यते, अमरंतमपि जीवंतमपि पुरुषं जरा विनाशयति, न चोहिनो लो॥३७॥ कस्तथापि संसारान्न खिन्नी नवतीत्यर्थः, अहो इति महदाश्चर्यमिदं ' रहस्समिति ' एकां ते 'सुनिम्मयं इति' गाढत्वेन निर्मापितं ॥ ५॥ ॥ मूलम् ।।-दुप्पयं चनप्पयं बहु-पयं च अपयं समिःमहणं वा ॥अणविकएवि कयंतो । हर हयासो अपरितंतो ॥६॥ व्याख्या-'दुप्पय इति' विपदं मनुष्यादिकं, च. तुष्पदं गोमहिषीप्रमुखं, बहुपदं ब्रमरादिकं, अपदं पदरहितं सादिकं, समृइंधनाढ्य, अधनं निर्धनं, वाशब्देन पंमितमूर्खादयः सर्वेऽपि ग्राह्याः, अनपकतेऽप्यपराधमतरणेणापि कृतांतो मरणांतान पूर्वोक्तान् सर्वानपि हरति मारयति. कीदृशः कृतांतः ? हता आशा येनेति हताशः, पुनः कीदृशः ? ' अपरितंतो' अपरिक्लिन्नोऽखिन्न इति यावत् ॥६॥ ॥मूलम् ।। न य नजर सो दियहो । मरियवं चावसेण सवेण ॥ आसापासपरो । न करे हियं सहि वप्नो ॥ ७ ॥ व्याख्या-' न य इति ' न च ' नजर इति' ज्ञायते, स ॥३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy