SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. नपदेश- णं अनमनाएं ॥१॥ व्याख्या-'पीयं इति ' पीतं अनेन जीवेन स्तन्यवीरं समुजला- दपि 'हुज इति' नवेत, बहुतरं समुजलादप्यनंतगुणं मातुः कीरं पीतमित्यर्थः; संसारे ॥३॥ नवे कीदृशे? अनंते न विद्यते अंतो यस्य तस्मिन्, स्तन्यवीरं कासां ? मातृणां जननीनां, बाकीदृशीनां मातृणां? 'अन्नमन्नाणं इति ' अन्यानामन्यानां निनानां निनानामित्यर्थः ॥१॥ ॥ मूलम् ।।—पत्ता य कामन्नोगा । कालमणंतं इहं स नवनोगा | अपुच्वमिव मन्न । तहवि य जीवो मणे सुखं ।। ॥ व्याख्या-पत्ता इति' प्राप्ताः कामनोगाः. अ. नेन जीवेन कालमनंतं यावत् ' इति ' अस्मिन् संसारे, कीदृशाः कामनोगाः, स नव6 नोगा इति' नपनोगेन सहिता एतादृशा नोगा अनंतवारं प्राप्ताः, अपूर्वमिव नवीनमिवाऽ. ननुनूतमिव मन्यते, तथापि अयं जीवो ‘मणे इति ' मनसि सुखं विषयजनितं नवीनमिव मन्यते इत्यर्थः ।। २ ॥ ॥ मूलम् ||-जाणइ जह नोगिहि-संपया सबमेवं धम्मफलं ॥ तहवि दढमूढहियपावे कम्मे जणो रमझ ॥ ३ ॥ व्याख्या-जाण इति' जानात्ययं जीवः 'जदइ. ॥३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy