SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी, ॥३॥ पूर्व गृहीत्वा यानि शरीराणि — विसजियाणि इति' विसर्जितानि मुक्तानि त्यक्तानीति या- वत्. केषु ? जातिशतेषु, जातीनामेकेंझ्यिादीनां शतेषु शरीराणि, स्तोकैरपि 'तन इति' तैः शरीरैः, न तु सर्वैरित्यर्थः, 'सयलपि इति ' सकलमपि संपूर्णमपि त्रिभुवनं भुवनत्रयं हुज इति ' नवेत् पमिह संपूर्णं, एतावंति शरीराणि गृहीत्वा मुक्तानि तथापि न संतु टइति ॥ ए॥ ॥ मूलम् ॥-नहदंतमंसकेसष्ठि-एसु जीवेण विप्पमुक्केसु ॥ तेसुवि दविज कश्लासमेरुगिरिसंनिन्ना कूमा ॥ ए॥ व्याख्या-नह इति' नखा दंता मांसं केशा अस्थीनि, एतानि शरीराऽवयवनूतानि, तेषां इंइस्तेषु, कीदृशेष्वेतेषु ? जीवेन पूर्वनवे गृहीत्वा विप्र. मुक्तेषु तेष्वपि नखादिषु, यदि तानि सर्वाएयेकत्र क्रियते तदा ' हविऊ इति' नवंति कैला. सो हिमगिरिः, मेरुः कनकादिः, गिरयः सामान्यपर्वताः, तैः समाः सदृशाः कूटा इति पु. जा नवंति, अत एतेषु न प्रतिबंधो विधेय इत्युपदेशः ॥ ७ ॥ ॥ मूलम् ॥-हिमवंतमलयमंदर-दीवोददिधरणिसरिसरासी ॥ अहिअपरो आहारो ॥३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy