SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३८३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्यर्थः, विशोचति बहु यथा स्यात्तथा हृदयेन शिष्यान् प्रतिबोधयन् मनसा बहु शोचति; त| देवातनगाथायां कथयति ॥ १ ॥ श्रत्र कथानकं - श्री मथुरायां नगर्यामेकवारं श्रुतजलनिधयो युगप्रधानाः श्रीमंगूनामाचार्याः समवसृताः, तत्र बहवो धनाढ्याः श्राछाः परिवसंति, साधूनामतीवनक्तिकारकाः, तैराचार्याणां बह्वी सपकृता, आचार्या श्रपि तत्र स्थिताः संतः पठति पाठयंति व्याख्यानं च कुर्वेति तेन श्रावकाणां चित्तान्यत! वावर्जितानि, मंगूनामाचार्याणामुपरि ते विशेषतो भक्तिमतः संजाताः, एवं च ते जानंति यदेतेषामाहारादिसमर्पणेन वयं संसारपारं प्राप्स्यामः, एवं ज्ञात्वा तत्रत्याः श्रावकास्तेभ्यो मिष्टं सरसमाहारमर्पयति तमाहारमुपभुंजानानां तेषामाचार्याणां रसगृध्रता जाता, मनसि चिंतितं चान्यत्र विहारं कुर्वाणैरस्मान्निरैतादृशं श्राहारः कुत्रापि न प्रातः, श्रद्धा अपि विशेषतो भक्तिं कुर्वति, तदत्रैव स्थानं समीचीनमिति विचार्य ते स्थानवासित्वेन तत्र स्थिताः, गृहिनिः परिचयो जातः, पश्चान्मिष्टाहारजोजनेन, सुकोमलशय्याशयनेन, समीचीनोपाश्रयवासेन स रसगृध्रो जातः, आवश्यकादिकृत्यमपि न करोति, मन For Private And Personal मालाटा. ॥ ३८३ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy