SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश-१ ।। ३८१ ।। www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - सीलवयाई जो बहु-फलाई दंतूरा सुरकम दिलसई | धिइडुब्बलो तवसी । कोमीएकाff किराइ ॥ ८८ ॥ व्याख्या -' सील इति ' शीलः सदाचारो, व्रतानि पंच महाव्रतानि, शीलश्च व्रतानि चेति घः, यः पुमान् कीदृशानि ? बहूनि फलानि स्वर्गमोक्षादीनि येन्यस्तानि, एतादृशानि शीलव्रतानि ' इंतूरा इति ' हत्वा लुप्त्वा यो मूखः सुखं विषयसेवारूप मंजिलपति वांबति, धृत्या संतोषेण दुर्बलोऽसमर्थ एतादृशस्तपस्वी वराकः, किं करोति ? कोट्या कोटिमूल्यार्पणेन काकिलीं रूपकाऽशीतिनागरूपां क्रीणाति गृह्णाति ॥ ८८ ॥ ॥ मूलम् ॥ - जीवो जहा मासि । हिश्रवि पएिहिं सुस्केहिं ॥ तो से का नती5 | जावज्जीवेण सवेण ॥ ८‍ ॥ व्याख्या -' जीवो इति ' जीवोऽयं संसारी यथा मानसैर्मनोऽभिलाषानुकूलैरित्यर्थः, अथवा येन प्रकारेण मनसि चिंतितैरित्यर्थः, वादितैः ' इबिय इति ' वांबितैः प्रार्थितैरेतादृशैः कलत्रादिसुखैस्तोषयितुं संतोषयितुं न तीर्यते न पाये - ऽयं जीवः, ' जावजीवेण सवेण इति ' समग्रेणापि तन्मनोनिरंतरमनुभूतेनापि विषयसुखे For Private And Personal मालाटा. ॥ ३८२॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy