SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी, ॥३७॥ ति प्रसिौ , एतेऽपि दम्यते वशीक्रियते, 'नवरि इति' परं एको न दम्यते न वशीक्रियते, कः? एकांकुशरहित आत्मन आत्मा ॥ ३ ॥ ॥ मूलम् ||-वर मे अप्पा दंतो । संजमेण तवेण य | मादं परेहिं दम्मंतो | बंधहिं वहेहि य ॥ ४ ॥ व्याख्या-' वरमिति' वरं प्रधानं मे इति मम यत्स्वीकय आत्मा दांत इति दम्यते, केन कृत्वा ? संयमेन चारित्रेण, अथ च 'तवेण य इति' तपसा कत्वा ‘मा इति निषेधे ' एतादृशो मा नूयां अहमित्यर्थः, कुगतौ गतोऽहं परैरन्यैर्दाम्यन ता. प्यमानो वश्यमानीयमानो मान्नूवमित्यर्थः, कैः कृत्वा ? बंधनैः शृंखलारज्जुप्रमुखबंधनैः, अ. यच वधैर्यष्ट्यादिना हननैः ॥ ४ ॥ ॥ मूलम् ॥–अप्पा चेव दमेबो । अप्पा हु खलु उद्दमो ॥ अप्पा दंतो सुही हो । असि लोए परब य ॥ ५ ॥ व्याख्या-'अप्पा इति ' चेवाति निश्चये आत्मैव ‘दमेय- वो इति ' दांतव्यो वश्यमानेतव्य इत्यर्थः, 'हु इति' संन्नावनायां, 'खलु इति ' वाक्यालंकारे, आत्मा उर्दमो दुःखेन दम्यते इति उर्दमः, तत्रात्मा दांतः सन् सुखी नवति, अस्मि म ॥३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy