________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटी.
॥ ३७
॥
शोन्नते; अथ च यदि तब विषयसुखास्वादे विमुखत्वमस्ति, तदा त्वदीयमिदमनुपमं रूपं कि- मर्थ विधिना घटितं ? हे कमलाकि त्वहिलोकनानंतरं ममान्यांगना न रोचते, यथा कल्पवल्लीकामुको चमरोऽन्यवल्ल्या मनोरथं न करोति, तथा त्वपमोहितमनसो ममाप्यन्या न रोचते. अतः कृपां कुरु? मदनाब्धिमजितं मामुहर ? एतत्सार्थवाहवाक्यं श्रुत्वा सुकुमालिकया चिंतितं संसारमध्ये विचित्रा कर्मणां गतिः, असंन्नाव्यं विधिविलसितं. यतः
अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिंतयति॥१॥ कथमन्यथा वातन्यां मृतेति ज्ञात्वा वनन्नूमौ त्यक्ताया म. मायं सार्थवाहसंबंधो मिलितः, तदेवं दृश्यते यन्ममाद्यापि किमपि नोगकर्मास्ति; अथायं सार्थवाहोऽपि महानुपकारी मम, अतोऽस्य मत्संगमान्निलाषं पूरयामीति संचिंत्य सार्थवाहचरणयोर्निपत्य करौ मुकुलीकृत्य सैवं वदति, स्वामिन् त्वदायत्ता मदंगवल्ली, गृहाणेदं स्तनस्तबकयुग्मं? पूरयस्व यथेष्टं स्वमनोर? ततः सार्थवाहेन सा नगरमानीता, निःशंकं त. यासह विषयसुखमनुन्नवतस्तस्य बहुकालो गतः, अस्मिन्नवसरे विहारं कुर्वतौ शशकन्नसक.
ORE
For Private And Personal