________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
तो यदि देवदत्त एकपुत्रोत्पत्तिमपि यावदत्र तिष्टति, तदैनां विवाहयामि. देवदत्तेन सर्वमपिमालाटी, प्रतिपन्नं, अर्णिका परिणीता, तया सह मनोऽनीष्टान् विषयानुपभुंजानो बहु कालमतिबाहयतिस्म, तदवसरेऽर्णिकाप्यापनसत्वा जाता. एकदोत्तरमथुरातो देवदत्तपितुः पत्रं समागतं, तन्मध्ये लिखितमस्ति, नो पुत्र तव देशांतरगतस्य बहुकालो जातः, अतः सत्वरमेवागंतव्यं, विलंबो न विधेयः, इति पितुर्लेखं वाचं वाचं वाचामगोचरं प्रेमनावमापन्नो मनसि चिंतयति धिगस्तु मां! योऽहं विषयानिलाषतो वचनबो वृक्षावस्थायां मातापितरौ मुक्त्वाऽत्रैव स्थितः, इति विषादवंतं स्वपतिं दृष्ट्वाऽर्णिकया स्वपतिहस्तात्पत्रं गृहीतं, तस्तस्वरूपं वाचनतो झातं, स्वसुर मिलनोत्कंठया स्वबांधवानुज्ञा महता हठेन गृहीत्वा सा ना साईचलिता, मामें तस्याः पुत्रो बनूव, देवदत्तेनोक्तमधुनैतस्याऽणिक इति नाम स्थापनीय, पश्चान्मातापितरौ यन्नामस्थापनां करिष्यतस्तत्प्रमाणं. क्रमेण गृहमागतोऽसौ विनयपूर्वकं पित्रोचरणयोर्निपति- ॥३६६॥ तः, पितुर्महानंदः समुत्पन्नः, नक्तं च वत्स एतावंतं कालं तत्र स्थितन त्वया किमुपार्जितं? तदा देवदत्तेन स्वपुत्रोऽर्णिकापुत्रः पितुरुत्संग मुक्तो, निजवधूश्च दर्शिता, प्रोक्तं चैतदर्जयित्वा
For Private And Personal