SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश 1134211 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मिति वैराग्यमापन्नैस्तैश्चारित्रं गृहीतं, सर्वेऽपि सङ्गतिगामिनो जाताः, एवं सुशिष्या जवांतरेऽप्युपकारकारिणो जवंति ॥ इत्यंगारमर्द्दकाचार्यस्य द्विपंचाशत्तमः संबंधः ॥ ५२ ॥ ॥ मूत्रम् ॥ - संसारवंचणां नवि । गांति संसारसूरा जीवा ॥ सुमि गएणवि के । बुति पुप्फचूलावा ॥ ७० ॥ व्याख्या -' संसार इति ' संसारमध्ये वंचनां नैव गणयति, विषयासक्ता विषयमेव सारं गणयंति, न तु संसारवंचनामित्यर्थः, के गएणयंति ? संसारशूकरा जीवाः, संमाररूपजलगर्भायां शूकरसदृशाः, एतादृशा जीवाः केचिल्लघुकर्माणश्च स्वनगतेनापि स्वप्नमध्ये दृष्टेनापि नरकादिस्वरूपेण प्रतिबोधं प्राप्नुवंति का इव ? यथा पुष्पचूलानाम्नी राशी स्वप्नमध्ये नरकादिस्वरूपं दृष्ट्वा प्रतिबोधं प्रापत्, एतादृशा अपि केचित्रवंति. ॥ ॥ ७० ॥ अत्र कथानकं पुष्पननानि नगरे पुष्पकेतुर्नामा नराधिपः, तस्य पुष्पवती पट्टराज्ञी, एकदा तया - पत्ययुग्मं प्रसूतं तन्मध्ये पुत्रस्य पुष्पचूल इति नाम दत्तं पुत्र्याश्च पुष्पचूला इति नाम दतं क्रमेण यौवनं प्राप्तौ, सर्वकलाकुशलौ जातौ परस्परं तयोरतीवस्नेहः, एकैकं विना दल For Private And Personal मालाटा. 1130011
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy