SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश । ३५१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ना कृता. ततो विषयेऽत्यंतमनुरागो न विधेय इत्युपदेशः ॥ इति विषयोपरि सत्यकिविद्याघरसंबंध एकोनपंचाशत्तमः ॥ ४५ ॥ ॥ मूलम् ॥ सुतवस्सियाण पूया । पलामसक्कार विलयकज्जपरो । बर्द्धपि कम्मम सुहं' | सिढिले | दसारने वा ॥ ६५ ॥ व्याख्या -' सुतवस्तिप्राण इति ' शोजना ये तपस्विनश्वारित्रिस्तेषां महामुनीनामित्यर्थः, पूजा वस्त्रादिदानं, प्रणामो मस्तकेन वंदनं, सत्कारतदीयगुणवर्णनं, विनय ग्रागतेऽन्युवानं, एतेषु कार्येषु परस्तत्परः, एतादृशः पुमान् बधमपि श्रात्मप्रदेशैः सह संश्लिष्टमपि शुनं मध्यमं कर्म शिथिलयति शिथिलं करोति. क इव ? दशारनेता इव, दशाराणां नेता स्वामी कृष्ण इवेति संक्षेपतः संबंधः ||६|| त्र कथा - एकदा विहरन् 'श्रीनेमिजिनो द्वारिकायां समवसृतः, वंदनार्थ सपरिकरः श्रीकृष्णः समायातः, तन्मनस्येतादृशीवा समुत्पन्ना यदद्यादमष्टादशसहस्रसाधून्प्रत्येकं प्रत्येकं द्वादशावर्त्तवंदनेन वदामि, इ विचार्य स्वकीय तंतुवायेन वीरानिधेन सार्धं सर्वसाधूनां वंदनकदानेन श्रमातुरोऽसौ जगवत्समीपमागत्यैवं वदतिस्म, जगवन्नद्याष्टादश सहस्त्रसाधूनां वंदनदानेनाऽहमंती व खिन्नः, मया For Private And Personal मालाट]. ॥ ३५१ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy