SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३४॥ सिद्धिं गता सा प्रत्यक्षीनूय वदतिस्म, दर्शयेकं त्वदीयं शरीरांग ? तत्र प्रवेशं करोमि. तदा सत्यकिना स्वकीयं नालं दर्शितं, रोहिणीविद्या ललाटमार्गेण तदंगे प्रविष्टा, तत्र च तृतीयं लोचनं जातं. पश्चात्स विद्याबलेन साध्वीव्रतत्नंगकारकत्वात्पेढालनामानं स्वपितरं जघान प्रथमतः सत्यकिः, ततो विद्याबलोर्जितं दुर्जयं सत्यकि विज्ञाय कालसंदीपको विद्याधरो मायया त्रिपुरदैत्यरूपं विकुर्य पलायितः, लवणसमुश्मध्ये गत्वा पातालकलशे प्रविष्टः, लोकमध्ये एतादृशी प्रवृत्तिर्जाता यत्रिपुरदैत्यः पाताले क्षिप्तोऽतोऽयमेकादशो रुः सत्यकिनामोत्पन्नः, पश्चात्सत्यकिविद्याधरेण नगवतः पार्चे सम्यक्त्वं प्रतिपत्रं, अत्यंत देवगुरुनक्तो जातः, त्रिसंध्यं नगवतोऽग्रे नृत्यं करोति; परमत्यंत विषयसुखलालसत्वेन यां यां रूपवती राझोऽश्रवा प्रधानस्य वा व्यवहारिणः कामिनी पश्यति, तां तां गाढमालिंग्य स परिभुक्ते, परं न कोऽपि तं वारयितुं शक्रोति. एकदोङयिन्यां महापुर्यां चंम्प्रद्योतराझोतःपुरमध्ये पद्म विनाऽन्याः सर्वा अपि राझ्यस्तेन भुक्ताः, चंम्प्रद्योतः क्रुहः कथयतिस्म, य एनं उष्टकर्मकरिं सत्यकिं मारयति तस्य मनोऽनीष्टं पूरयामीति पटहवादनेन ज्ञापितं लोकानां, तदवसरे ॥३४॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy